A 406-15 Jātakārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/15
Title: Jātakārṇava
Dimensions: 19.2 x 7.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3957
Remarks:


Reel No. A 406-15 Inventory No. 27319

Title Jātakārṇava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete missing folio is: 2

Size 19.0 x 7.5 cm

Folios 10

Lines per Folio 9–10

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/3957

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

kalpādyabdagaṇaḥ prabhākarahataś caitrādimāsair yutas

tristhaḥ khā(2)drihṛtāptayuktarahṛtair labdhādhimāsair yutaḥ |

khatrighnaḥ satithir dvidhā śivahatās trivyomaśailoddhṛ(3)tair

hīno labdhadinā(vamaiḥ) sitaniśārdde sāvano hargaṇāḥ || 1 ||

atha ravyādimadhyātrthaṃ guṇakā u(4)cyante |

gajeṣavo 58 vāṇaśaśāṃkaviśve 1315

vidhus trirāmā 33 ś śikhina 3 s triṣaṭkāḥ(5) 63 ||

bhūmi 1 r diko 10 vāyusakhāḥ 3 krameṇa

sūryādikānāṃ guṇakā amī syuḥ | 2 |     | (fol. 1v1–5)

End

saṃyojyā bhuktim (!) (i[[ne]]tatyarataḥ ) śodhayet svarā(7)śyudayāt ||

kharāma 30 saṃguṇitaṃ ladhvabhāgādiravau (!) prakṣipya tathākṛ(8)te lagnaṃ || 10 ||

prāk paścān natanāḍībhis tasmād(tra)kodayāsubhiḥ ||

bhā(9)nau kṣayadhanaṃ kṛtvā madhyalagnaṃ tathā bhavet || 11 ||

atha madhyānhakachāyā/// (fol. 11v6–9)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 406/15

Date of Filming 25-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 10-07-2006

Bibliography